Original

धृतराष्ट्र उवाच ।अजय्यं रथमास्थाय वासुदेवस्य सात्यकिः ।विरथं कृतवान्कर्णं वासुदेवसमो युवा ॥ ७४ ॥

Segmented

धृतराष्ट्र उवाच अजय्यम् रथम् आस्थाय वासुदेवस्य सात्यकिः विरथम् कृतवान् कर्णम् वासुदेव-समः युवा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अजय्यम् अजय्य pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वासुदेव वासुदेव pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s