Original

कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुकर्शनः ।कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः ।शैनेयो वा नरव्याघ्रश्चतुर्थो नोपलभ्यते ॥ ७३ ॥

Segmented

कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रु-कर्शनः कृष्णो वा अपि भवेल् लोके पार्थो वा अपि धनुर्धरः शैनेयो वा नर-व्याघ्रः चतुर्थः न उपलभ्यते

Analysis

Word Lemma Parse
कृष्णयोः कृष्ण pos=n,g=m,c=6,n=d
सदृशो सदृश pos=a,g=m,c=1,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
भवेल् भू pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
शैनेयो शैनेय pos=n,g=m,c=1,n=s
वा वा pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat