Original

वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा ।नाशक्नुवंश्च तं हन्तुं सात्यकिं प्रवरा रथाः ॥ ७१ ॥

Segmented

वधे तु अकुर्वन् यत्नम् ते तस्य कर्ण-मुखाः तदा न अशक्नुवन् च तम् हन्तुम् सात्यकिम् प्रवरा रथाः

Analysis

Word Lemma Parse
वधे वध pos=n,g=m,c=7,n=s
तु तु pos=i
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
यत्नम् यत्न pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कर्ण कर्ण pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तदा तदा pos=i
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
pos=i
तम् तद् pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रवरा प्रवर pos=a,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p