Original

भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः ।पुनर्द्यूते च पार्थेन वधः कर्णस्य संश्रुतः ॥ ७० ॥

Segmented

भीमसेनेन तु वधः पुत्राणाम् ते प्रतिश्रुतः पुनः द्यूते च पार्थेन वधः कर्णस्य संश्रुतः

Analysis

Word Lemma Parse
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
तु तु pos=i
वधः वध pos=n,g=m,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्रतिश्रुतः प्रतिश्रु pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
द्यूते द्यूत pos=n,g=n,c=7,n=s
pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
वधः वध pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
संश्रुतः संश्रु pos=va,g=m,c=1,n=s,f=part