Original

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ॥ ७ ॥

Segmented

अस्त्रैः अस्त्राणि संवार्य द्रौणेः शारद्वतस्य च मन्द-वेगान् इषून् ताभ्याम् अजिघांसुः अवासृजत्

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
शारद्वतस्य शारद्वत pos=n,g=m,c=6,n=s
pos=i
मन्द मन्द pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p
इषून् इषु pos=n,g=m,c=2,n=p
ताभ्याम् तद् pos=n,g=m,c=4,n=d
अजिघांसुः अजिघांसु pos=a,g=m,c=1,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan