Original

रक्षन्प्रतिज्ञां च पुनर्भीमसेनकृतां पुरा ।विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥ ६९ ॥

Segmented

रक्षन् प्रतिज्ञाम् च पुनः भीमसेन-कृताम् पुरा विरथान् विह्वलान् चक्रे न तु प्राणैः व्ययोजयत्

Analysis

Word Lemma Parse
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
pos=i
पुनः पुनर् pos=i
भीमसेन भीमसेन pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
पुरा पुरा pos=i
विरथान् विरथ pos=a,g=m,c=2,n=p
विह्वलान् विह्वल pos=a,g=m,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
तु तु pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
व्ययोजयत् वियोजय् pos=v,p=3,n=s,l=lan