Original

तथा तु विरथे कर्णे पुत्रान्वै तव पार्थिव ।दुःशासनमुखाञ्शूरान्नावधीत्सात्यकिर्वशी ॥ ६८ ॥

Segmented

तथा तु विरथे कर्णे पुत्रान् वै तव पार्थिव दुःशासन-मुखान् शूरान् न अवधीत् सात्यकिः वशी

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
विरथे विरथ pos=a,g=m,c=7,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
दुःशासन दुःशासन pos=n,comp=y
मुखान् मुख pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s