Original

कर्णोऽपि विह्वलो राजन्सात्वतेनार्दितः शरैः ।दुर्योधनरथं राजन्नारुरोह विनिःश्वसन् ॥ ६६ ॥

Segmented

कर्णो ऽपि विह्वलो राजन् सात्वतेन अर्दितः शरैः दुर्योधन-रथम् राजन्न् आरुरोह विनिःश्वसन्

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विह्वलो विह्वल pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
दुर्योधन दुर्योधन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
विनिःश्वसन् विनिःश्वस् pos=va,g=m,c=1,n=s,f=part