Original

द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् ।ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन ॥ ६४ ॥

Segmented

द्रोणपुत्रः च शैनेयम् सर्वतः पर्यवारयन् ततः पर्याकुलम् सर्वम् न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
ततः ततस् pos=i
पर्याकुलम् पर्याकुल pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s