Original

ततो विमनसो राजंस्तावकाः पुरुषर्षभाः ।वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ॥ ६३ ॥

Segmented

ततो विमनसो राजन् तावकाः पुरुष-ऋषभाः वृषसेनः कर्ण-सुतः शल्यो मद्र-अधिपः तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
विमनसो विमनस् pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तथा तथा pos=i