Original

छित्त्वा ध्वजं शतेनैव शतधा पुरुषर्षभः ।चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥ ६२ ॥

Segmented

छित्त्वा ध्वजम् शतेन एव शतधा पुरुष-ऋषभः चकार विरथम् कर्णम् तव पुत्रस्य पश्यतः

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
शतेन शत pos=n,g=n,c=3,n=s
एव एव pos=i
शतधा शतधा pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
विरथम् विरथ pos=a,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part