Original

सारथिं चास्य भल्लेन रथनीडादपाहरत् ।अश्वांश्च चतुरः श्वेतान्निजघ्ने निशितैः शरैः ॥ ६१ ॥

Segmented

सारथिम् च अस्य भल्लेन रथनीडाद् अपाहरत् अश्वान् च चतुरः श्वेतान् निजघ्ने निशितैः शरैः

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
रथनीडाद् रथनीड pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
चतुरः चतुर् pos=n,g=m,c=2,n=p
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p