Original

ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः ।बिभेद सर्वगात्रेषु पुनः पुनररिंदमः ॥ ६० ॥

Segmented

ततः कर्णम् शिनेः पौत्रः सर्व-पारशवैः शरैः बिभेद सर्व-गात्रेषु पुनः पुनः अरिंदमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रः पौत्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पारशवैः पारशव pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
बिभेद भिद् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s