Original

सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च ।चकाराचार्यकं तत्र कुन्तीपुत्रो धनंजयः ॥ ६ ॥

Segmented

सो ऽजिघांसुः गुरुम् संख्ये गुरोः तनयम् एव च चकार आचार्यकम् तत्र कुन्ती-पुत्रः धनंजयः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽजिघांसुः अजिघांसु pos=a,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
तनयम् तनय pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
आचार्यकम् आचार्यक pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s