Original

तं तु संप्रेक्ष्य संक्रुद्धं सात्यकिः प्रत्यविध्यत ।महता शरवर्षेण गजः प्रतिगजं यथा ॥ ५८ ॥

Segmented

तम् तु सम्प्रेक्ष्य संक्रुद्धम् सात्यकिः प्रत्यविध्यत महता शर-वर्षेण गजः प्रतिगजम् यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
गजः गज pos=n,g=m,c=1,n=s
प्रतिगजम् प्रतिगज pos=n,g=m,c=2,n=s
यथा यथा pos=i