Original

स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा ।अभ्यद्रवत वेगेन पुनः पुनररिंदमः ॥ ५७ ॥

Segmented

स शैनेयम् रणे क्रुद्धः प्रदहन्न् इव चक्षुषा अभ्यद्रवत वेगेन पुनः पुनः अरिंदमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रदहन्न् प्रदह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s