Original

अमृष्यमाणो निधनं कौरव्यजलसंधयोः ।कर्णः शोकसमाविष्टो महोरग इव श्वसन् ॥ ५६ ॥

Segmented

अमृष्यमाणो निधनम् कौरव्य-जलसंधयोः कर्णः शोक-समाविष्टः महा-उरगः इव श्वसन्

Analysis

Word Lemma Parse
अमृष्यमाणो अमृष्यमाण pos=a,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
कौरव्य कौरव्य pos=n,comp=y
जलसंधयोः जलसंध pos=n,g=m,c=6,n=d
कर्णः कर्ण pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part