Original

अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् ।प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ॥ ५५ ॥

Segmented

अन्योन्यम् तौ महा-राज शर-वर्षैः अवर्षताम् प्रममाथ शिनेः पौत्रम् कर्णः सायक-वृष्टिभिः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवर्षताम् वृष् pos=v,p=3,n=d,l=lan
प्रममाथ प्रमथ् pos=v,p=3,n=s,l=lit
शिनेः शिनि pos=n,g=m,c=6,n=s
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
सायक सायक pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p