Original

मित्रार्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे ।कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः ॥ ५४ ॥

Segmented

मित्र-अर्थे तौ पराक्रान्तौ स्पर्धिनौ शुष्मिणौ रणे कर्णः च अमर-संकाशः युयुधानः च सात्यकिः

Analysis

Word Lemma Parse
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
पराक्रान्तौ पराक्रम् pos=va,g=m,c=1,n=d,f=part
स्पर्धिनौ स्पर्धिन् pos=a,g=m,c=1,n=d
शुष्मिणौ शुष्मिन् pos=a,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
अमर अमर pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s