Original

नभस्तलगताश्चैव देवगन्धर्वदानवाः ।अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥ ५३ ॥

Segmented

नभः-तल-गताः च एव देव-गन्धर्व-दानवाः अतीव अवहिताः द्रष्टुम् कर्ण-शैनेययोः रणम्

Analysis

Word Lemma Parse
नभः नभस् pos=n,comp=y
तल तल pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
अतीव अतीव pos=i
अवहिताः अवधा pos=va,g=m,c=1,n=p,f=part
द्रष्टुम् दृश् pos=vi
कर्ण कर्ण pos=n,comp=y
शैनेययोः शैनेय pos=n,g=m,c=6,n=d
रणम् रण pos=n,g=m,c=2,n=s