Original

सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् ।तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥ ५१ ॥

Segmented

सर्वे च समपश्यन्त तद् युद्धम् अति मानुषम् तयोः नृवरयो राजन् सारथ्यम् दारुकस्य च

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
समपश्यन्त संपश् pos=v,p=3,n=p,l=lan
तद् तद् pos=n,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
नृवरयो नृवर pos=n,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
दारुकस्य दारुक pos=n,g=m,c=6,n=s
pos=i