Original

उपारमत तत्सैन्यं सरथाश्वनरद्विपम् ।तयोर्दृष्ट्वा महाराज कर्म संमूढचेतनम् ॥ ५० ॥

Segmented

उपारमत तत् सैन्यम् स रथ-अश्व-नर-द्विपम् तयोः दृष्ट्वा महा-राज कर्म संमूढ-चेतनम्

Analysis

Word Lemma Parse
उपारमत उपरम् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
द्विपम् द्विप pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
संमूढ सम्मुह् pos=va,comp=y,f=part
चेतनम् चेतना pos=n,g=n,c=2,n=s