Original

स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः ।पीड्यमानः परामार्तिमगमद्रथिनां वरः ॥ ५ ॥

Segmented

स तथा शर-वर्षाभ्याम् सु महत् महा-भुजः पीड्यमानः पराम् आर्तिम् अगमद् रथिनाम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
शर शर pos=n,comp=y
वर्षाभ्याम् वर्ष pos=n,g=m,c=3,n=d
सु सु pos=i
महत् महत् pos=a,g=m,c=3,n=d
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
पीड्यमानः पीडय् pos=va,g=m,c=1,n=s,f=part
पराम् पर pos=n,g=f,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s