Original

नैव दैवं न गान्धर्वं नासुरोरगराक्षसम् ।तादृशं भुवि वा युद्धं दिवि वा श्रुतमित्युत ॥ ४९ ॥

Segmented

न एव दैवम् न गान्धर्वम् न आसुर-उरग-राक्षसम् तादृशम् भुवि वा युद्धम् दिवि वा श्रुतम् इति उत

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
दैवम् दैव pos=a,g=n,c=1,n=s
pos=i
गान्धर्वम् गान्धर्व pos=a,g=n,c=1,n=s
pos=i
आसुर आसुर pos=a,comp=y
उरग उरग pos=n,comp=y
राक्षसम् राक्षस pos=a,g=n,c=1,n=s
तादृशम् तादृश pos=a,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
वा वा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
वा वा pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
उत उत pos=i