Original

राधेयोऽपि महाराज शरवर्षं समुत्सृजन् ।अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम् ॥ ४८ ॥

Segmented

राधेयो ऽपि महा-राज शर-वर्षम् समुत्सृजन् अभ्यद्रवत् सु संक्रुद्धः रणे शैनेयम् अच्युतम्

Analysis

Word Lemma Parse
राधेयो राधेय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
समुत्सृजन् समुत्सृज् pos=va,g=m,c=1,n=s,f=part
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s