Original

चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ ।धनंजयरथं हित्वा राधेयं प्रत्युदीययुः ॥ ४७ ॥

Segmented

चक्ररक्षौ अपि तदा युधामन्यु-उत्तमौजस् धनञ्जय-रथम् हित्वा राधेयम् प्रत्युदीययुः

Analysis

Word Lemma Parse
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=1,n=d
अपि अपि pos=i
तदा तदा pos=i
युधामन्यु युधामन्यु pos=n,comp=y
उत्तमौजस् उत्तमौजस् pos=n,g=m,c=1,n=d
धनञ्जय धनंजय pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
राधेयम् राधेय pos=n,g=m,c=2,n=s
प्रत्युदीययुः प्रत्युदि pos=v,p=3,n=p,l=lit