Original

युक्तं समारुह्य च तं विमानप्रतिमं रथम् ।अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥ ४६ ॥

Segmented

युक्तम् समारुह्य च तम् विमान-प्रतिमम् रथम् अभ्यद्रवत राधेयम् प्रवपन् सायकान् बहून्

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
समारुह्य समारुह् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
विमान विमान pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
राधेयम् राधेय pos=n,g=m,c=2,n=s
प्रवपन् प्रवप् pos=va,g=m,c=1,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p