Original

दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम् ।रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥ ४३ ॥

Segmented

दारुको ऽवेत्य संदेशम् श्रुत्वा शङ्खस्य च स्वनम् रथम् अन्वानयत् तस्मै सुपर्ण-उच्छ्रित-केतनम्

Analysis

Word Lemma Parse
दारुको दारुक pos=n,g=m,c=1,n=s
ऽवेत्य अवे pos=vi
संदेशम् संदेश pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
pos=i
स्वनम् स्वन pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अन्वानयत् अन्वानी pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=m,c=4,n=s
सुपर्ण सुपर्ण pos=n,comp=y
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
केतनम् केतन pos=n,g=m,c=2,n=s