Original

सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतायुधम् ।दध्मौ शङ्खं महावेगमार्षभेणाथ माधवः ॥ ४२ ॥

Segmented

सात्यकिम् विरथम् दृष्ट्वा कर्णम् च अभ्युद्यम्-आयुधम् दध्मौ शङ्खम् महा-वेगम् आर्षभेन अथ माधवः

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
अभ्युद्यम् अभ्युद्यम् pos=va,comp=y,f=part
आयुधम् आयुध pos=n,g=m,c=2,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
आर्षभेन आर्षभ pos=n,g=n,c=3,n=s
अथ अथ pos=i
माधवः माधव pos=n,g=m,c=1,n=s