Original

पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः ।तयोः प्रभावमतुलं शृणु युद्धं च तद्यथा ॥ ४१ ॥

Segmented

पितामह-पुरोगाः च देवाः सिद्धाः च तम् विदुः तयोः प्रभावम् अतुलम् शृणु युद्धम् च तद् यथा

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
pos=i
देवाः देव pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
यथा यथा pos=i