Original

तावेनं रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमम् ।उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ॥ ४ ॥

Segmented

तौ एनम् रथिनाम् श्रेष्ठौ रथाभ्याम् रथ-सत्तमम् उभौ उभयतस् तीक्ष्णैः विशिखैः अभ्यवर्षताम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
एनम् एनद् pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
रथाभ्याम् रथ pos=n,g=m,c=3,n=d
रथ रथ pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
उभयतस् उभयतस् pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
अभ्यवर्षताम् अभिवृष् pos=v,p=3,n=d,l=lan