Original

अतीतानागतं राजन्स हि वेत्ति जनार्दनः ।अतः सूतं समाहूय दारुकं संदिदेश ह ।रथो मे युज्यतां काल्यमिति राजन्महाबलः ॥ ३९ ॥

Segmented

अतीत-अनागतम् राजन् स हि वेत्ति जनार्दनः अतः सूतम् समाहूय दारुकम् संदिदेश ह रथो मे युज्यताम् काल्यम् इति राजन् महा-बलः

Analysis

Word Lemma Parse
अतीत अती pos=va,comp=y,f=part
अनागतम् अनागत pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
अतः अतस् pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
समाहूय समाह्वा pos=vi
दारुकम् दारुक pos=n,g=m,c=2,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
pos=i
रथो रथ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot
काल्यम् काल्यम् pos=i
इति इति pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s