Original

संजय उवाच ।हन्त ते वर्णयिष्यामि यथावृत्तं महारणे ।शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥ ३७ ॥

Segmented

संजय उवाच हन्त ते वर्णयिष्यामि यथा वृत्तम् महा-रणे शुश्रूषस्व स्थिरो भूत्वा दुराचरितम् आत्मनः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्णयिष्यामि वर्णय् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
शुश्रूषस्व शुश्रूष् pos=v,p=2,n=s,l=lot
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
दुराचरितम् दुराचरित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s