Original

सात्यकिश्चापि विरथः कं समारूढवान्रथम् ।चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व संजय ॥ ३६ ॥

Segmented

सात्यकिः च अपि विरथः कम् समारूढवान् रथम् चक्ररक्षौ च पाञ्चाल्यौ तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
विरथः विरथ pos=a,g=m,c=1,n=s
कम् pos=n,g=m,c=2,n=s
समारूढवान् समारुह् pos=va,g=m,c=1,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=1,n=d
pos=i
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=1,n=d
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s