Original

धृतराष्ट्र उवाच ।योऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः ।हते तु भूरिश्रवसि सैन्धवे च निपातिते ॥ ३५ ॥

Segmented

धृतराष्ट्र उवाच यो ऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः हते तु भूरिश्रवसि सैन्धवे च निपातिते

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
वार्ष्णेयस्य वार्ष्णेय pos=n,g=m,c=6,n=s
समागमः समागम pos=n,g=m,c=1,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
भूरिश्रवसि भूरिश्रवस् pos=n,g=m,c=7,n=s
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
pos=i
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part