Original

अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा ।अहं ज्ञास्यामि कौरव्य कालमस्य दुरात्मनः ॥ ३४ ॥

Segmented

अतः कर्णः प्रयातु अत्र सात्वतस्य यथा तथा अहम् ज्ञास्यामि कौरव्य कालम् अस्य दुरात्मनः

Analysis

Word Lemma Parse
अतः अतस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रयातु प्रया pos=v,p=3,n=s,l=lot
अत्र अत्र pos=i
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
यथा यथा pos=i
तथा तथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
ज्ञास्यामि ज्ञा pos=v,p=1,n=s,l=lrt
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कालम् काल pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s