Original

न च तावत्क्षमः पार्थ कर्णेन तव संगरः ।प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी ।त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥ ३३ ॥

Segmented

न च तावत् क्षमः पार्थ कर्णेन तव संगरः प्रज्वलन्ती महा-उल्का इव तिष्ठति अस्य हि वासवी त्वद्-अर्थम् पूजय् एषा रक्ष्यते पर-वीर-हा

Analysis

Word Lemma Parse
pos=i
pos=i
तावत् तावत् pos=i
क्षमः क्षम pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
संगरः संगर pos=n,g=m,c=1,n=s
प्रज्वलन्ती प्रज्वल् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
हि हि pos=i
वासवी वासव pos=a,g=f,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पूजय् पूजय् pos=va,g=f,c=1,n=s,f=part
एषा एतद् pos=n,g=f,c=1,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s