Original

यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन ।मा सोमदत्तेः पदवीं गमयेत्सात्यकिं वृषः ॥ ३० ॥

Segmented

यत्र याति एष तत्र त्वम् चोदय अश्वान् जनार्दन मा सोमदत्तेः पदवीम् गमयेत् सात्यकिम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
याति या pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
मा मा pos=i
सोमदत्तेः पदवी pos=n,g=f,c=2,n=s
पदवीम् गमय् pos=v,p=3,n=s,l=vidhilin
गमयेत् सात्यकि pos=n,g=m,c=2,n=s
सात्यकिम् वृष pos=n,g=m,c=1,n=s