Original

महता शरवर्षेण पाण्डवं समवाकिरत् ।द्रौणिश्चाभ्यद्रवत्पार्थं रथमास्थाय फल्गुनम् ॥ ३ ॥

Segmented

महता शर-वर्षेण पाण्डवम् समवाकिरत् द्रौणि च अभ्यद्रवत् पार्थम् रथम् आस्थाय फल्गुनम्

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s