Original

उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः ।प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥ २८ ॥

Segmented

उपायान्तम् तु राधेयम् दृष्ट्वा पार्थो महा-रथः प्रहसन् देवकीपुत्रम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
उपायान्तम् उपाया pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
देवकीपुत्रम् देवकीपुत्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan