Original

नमस्तस्मै सुपूज्याय गौतमायापलायिने ।धिगस्तु मम वार्ष्णेय यो ह्यस्मै प्रहराम्यहम् ॥ २६ ॥

Segmented

नमः तस्मै सु पूजय् गौतमाय अपलायिने धिग् अस्तु मम वार्ष्णेय यो हि अस्मै प्रहरामि अहम्

Analysis

Word Lemma Parse
नमः नमस् pos=n,g=n,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
सु सु pos=i
पूजय् पूजय् pos=va,g=m,c=4,n=s,f=krtya
गौतमाय गौतम pos=n,g=m,c=4,n=s
अपलायिने अपलायिन् pos=a,g=m,c=4,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रहरामि प्रहृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s