Original

तदिदं वचनं साधोराचार्यस्य महात्मनः ।नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ॥ २५ ॥

Segmented

तद् इदम् वचनम् साधोः आचार्यस्य महात्मनः न अनुष्ठितम् तम् एव आजौ विशिखैः अभिवर्षता

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
साधोः साधु pos=a,g=m,c=6,n=s
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
pos=i
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आजौ आजि pos=n,g=m,c=7,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
अभिवर्षता अभिवृष् pos=va,g=m,c=3,n=s,f=part