Original

तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् ।आचार्यं शरवर्षेण रथे सादयता कृपम् ॥ २३ ॥

Segmented

तद् इदम् नरकाय अद्य कृतम् कर्म मया ध्रुवम् आचार्यम् शर-वर्षेण रथे सादयता कृपम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
नरकाय नरक pos=n,g=m,c=4,n=s
अद्य अद्य pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ध्रुवम् ध्रुवम् pos=i
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
रथे रथ pos=n,g=m,c=7,n=s
सादयता सादय् pos=va,g=m,c=3,n=s,f=part
कृपम् कृप pos=n,g=m,c=2,n=s