Original

ये तु विद्यामुपादाय गुरुभ्यः पुरुषाधमाः ।घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ॥ २२ ॥

Segmented

ये तु विद्याम् उपादाय गुरुभ्यः पुरुष-अधमाः घ्नन्ति तान् एव दुर्वृत्ताः ते वै निरय-गामिनः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
गुरुभ्यः गुरु pos=n,g=m,c=5,n=p
पुरुष पुरुष pos=n,comp=y
अधमाः अधम pos=a,g=m,c=1,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
दुर्वृत्ताः दुर्वृत्त pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
निरय निरय pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p