Original

उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः ।प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ॥ २१ ॥

Segmented

उपाकृत्य तु वै विद्याम् आचार्येभ्यो नर-ऋषभाः प्रयच्छन्ति इह ये कामान् देव-त्वम् उपयान्ति ते

Analysis

Word Lemma Parse
उपाकृत्य उपाकृ pos=vi
तु तु pos=i
वै वै pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
आचार्येभ्यो आचार्य pos=n,g=m,c=4,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
इह इह pos=i
ये यद् pos=n,g=m,c=1,n=p
कामान् काम pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपयान्ति उपया pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p