Original

शोचयत्येष निपतन्भूयः पुत्रवधाद्धि माम् ।कृपणं स्वरथे सन्नं पश्य कृष्ण यथा गतम् ॥ २० ॥

Segmented

शोचयति एष निपतन् भूयः पुत्र-वधात् हि माम् कृपणम् स्व-रथे सन्नम् पश्य कृष्ण यथा गतम्

Analysis

Word Lemma Parse
शोचयति शोचय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
निपतन् निपत् pos=va,g=m,c=1,n=s,f=part
भूयः भूयस् pos=i
पुत्र पुत्र pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
कृपणम् कृपण pos=a,g=n,c=2,n=s
स्व स्व pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
सन्नम् सद् pos=va,g=m,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यथा यथा pos=i
गतम् गम् pos=va,g=m,c=2,n=s,f=part