Original

संजय उवाच ।सैन्धवं निहतं दृष्ट्वा रणे पार्थेन मारिष ।अमर्षवशमापन्नः कृपः शारद्वतस्तदा ॥ २ ॥

Segmented

संजय उवाच सैन्धवम् निहतम् दृष्ट्वा रणे पार्थेन मारिष अमर्ष-वशम् आपन्नः कृपः शारद्वतः तदा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रणे रण pos=n,g=m,c=7,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
तदा तदा pos=i