Original

शरार्दितेन हि मया प्रेक्षणीयो महाद्युतिः ।प्रत्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ॥ १९ ॥

Segmented

शर-अर्दितेन हि मया प्रेक्षणीयो महा-द्युतिः प्रत्यस्तो बहुभिः बाणैः दश-धर्म-गतेन वै

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अर्दितेन अर्दय् pos=va,g=m,c=3,n=s,f=part
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
प्रेक्षणीयो प्रेक्ष् pos=va,g=m,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
प्रत्यस्तो प्रत्यस् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
दश दशन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
गतेन गम् pos=va,g=m,c=3,n=s,f=part
वै वै pos=i