Original

अकामयानेन मया विशिखैरर्दितो भृशम् ।अवासीदद्रथोपस्थे प्राणान्पीडयतीव मे ॥ १८ ॥

Segmented

अकामयानेन मया विशिखैः अर्दितो भृशम् अवासीदद् रथोपस्थे प्राणान् पीडयति इव मे

Analysis

Word Lemma Parse
अकामयानेन अकामयान pos=a,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
अर्दितो अर्दय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
अवासीदद् अवसद् pos=v,p=3,n=s,l=lan
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
पीडयति पीडय् pos=v,p=3,n=s,l=lat
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s