Original

ऋषिपुत्रो ममाचार्यो द्रोणस्य दयितः सखा ।एष शेते रथोपस्थे मद्बाणैरभिपीडितः ॥ १७ ॥

Segmented

ऋषि-पुत्रः मे आचार्यः द्रोणस्य दयितः सखा एष शेते रथोपस्थे मद्-बाणैः अभिपीडितः

Analysis

Word Lemma Parse
ऋषि ऋषि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आचार्यः आचार्य pos=n,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
दयितः दयित pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
मद् मद् pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
अभिपीडितः अभिपीडय् pos=va,g=m,c=1,n=s,f=part